( सत्यं अन्वेष्टुम् युवक, षट्शक्तयः परिष्कृत्य जीवने शान्तिं, समृद्धिं, बलं, उद्देश्यं च प्राप्स्यसि; परन्तु स्मर्यतां यत् परोपकारस्य सन्तुलनार्थं ब्रह्माण्डे दुष्टता भवितुमर्हति। ) ...(" v v)人
0 Comments
Create an account or Login to write a comment.